Declension table of ?mahāvākyamuktāvalī

Deva

FeminineSingularDualPlural
Nominativemahāvākyamuktāvalī mahāvākyamuktāvalyau mahāvākyamuktāvalyaḥ
Vocativemahāvākyamuktāvali mahāvākyamuktāvalyau mahāvākyamuktāvalyaḥ
Accusativemahāvākyamuktāvalīm mahāvākyamuktāvalyau mahāvākyamuktāvalīḥ
Instrumentalmahāvākyamuktāvalyā mahāvākyamuktāvalībhyām mahāvākyamuktāvalībhiḥ
Dativemahāvākyamuktāvalyai mahāvākyamuktāvalībhyām mahāvākyamuktāvalībhyaḥ
Ablativemahāvākyamuktāvalyāḥ mahāvākyamuktāvalībhyām mahāvākyamuktāvalībhyaḥ
Genitivemahāvākyamuktāvalyāḥ mahāvākyamuktāvalyoḥ mahāvākyamuktāvalīnām
Locativemahāvākyamuktāvalyām mahāvākyamuktāvalyoḥ mahāvākyamuktāvalīṣu

Compound mahāvākyamuktāvali - mahāvākyamuktāvalī -

Adverb -mahāvākyamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria