Declension table of ?mahāvākyamantropadeśapaddhati

Deva

FeminineSingularDualPlural
Nominativemahāvākyamantropadeśapaddhatiḥ mahāvākyamantropadeśapaddhatī mahāvākyamantropadeśapaddhatayaḥ
Vocativemahāvākyamantropadeśapaddhate mahāvākyamantropadeśapaddhatī mahāvākyamantropadeśapaddhatayaḥ
Accusativemahāvākyamantropadeśapaddhatim mahāvākyamantropadeśapaddhatī mahāvākyamantropadeśapaddhatīḥ
Instrumentalmahāvākyamantropadeśapaddhatyā mahāvākyamantropadeśapaddhatibhyām mahāvākyamantropadeśapaddhatibhiḥ
Dativemahāvākyamantropadeśapaddhatyai mahāvākyamantropadeśapaddhataye mahāvākyamantropadeśapaddhatibhyām mahāvākyamantropadeśapaddhatibhyaḥ
Ablativemahāvākyamantropadeśapaddhatyāḥ mahāvākyamantropadeśapaddhateḥ mahāvākyamantropadeśapaddhatibhyām mahāvākyamantropadeśapaddhatibhyaḥ
Genitivemahāvākyamantropadeśapaddhatyāḥ mahāvākyamantropadeśapaddhateḥ mahāvākyamantropadeśapaddhatyoḥ mahāvākyamantropadeśapaddhatīnām
Locativemahāvākyamantropadeśapaddhatyām mahāvākyamantropadeśapaddhatau mahāvākyamantropadeśapaddhatyoḥ mahāvākyamantropadeśapaddhatiṣu

Compound mahāvākyamantropadeśapaddhati -

Adverb -mahāvākyamantropadeśapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria