Declension table of ?mahāvākyārtha

Deva

MasculineSingularDualPlural
Nominativemahāvākyārthaḥ mahāvākyārthau mahāvākyārthāḥ
Vocativemahāvākyārtha mahāvākyārthau mahāvākyārthāḥ
Accusativemahāvākyārtham mahāvākyārthau mahāvākyārthān
Instrumentalmahāvākyārthena mahāvākyārthābhyām mahāvākyārthaiḥ mahāvākyārthebhiḥ
Dativemahāvākyārthāya mahāvākyārthābhyām mahāvākyārthebhyaḥ
Ablativemahāvākyārthāt mahāvākyārthābhyām mahāvākyārthebhyaḥ
Genitivemahāvākyārthasya mahāvākyārthayoḥ mahāvākyārthānām
Locativemahāvākyārthe mahāvākyārthayoḥ mahāvākyārtheṣu

Compound mahāvākyārtha -

Adverb -mahāvākyārtham -mahāvākyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria