Declension table of ?mahāvāhana

Deva

MasculineSingularDualPlural
Nominativemahāvāhanaḥ mahāvāhanau mahāvāhanāḥ
Vocativemahāvāhana mahāvāhanau mahāvāhanāḥ
Accusativemahāvāhanam mahāvāhanau mahāvāhanān
Instrumentalmahāvāhanena mahāvāhanābhyām mahāvāhanaiḥ mahāvāhanebhiḥ
Dativemahāvāhanāya mahāvāhanābhyām mahāvāhanebhyaḥ
Ablativemahāvāhanāt mahāvāhanābhyām mahāvāhanebhyaḥ
Genitivemahāvāhanasya mahāvāhanayoḥ mahāvāhanānām
Locativemahāvāhane mahāvāhanayoḥ mahāvāhaneṣu

Compound mahāvāhana -

Adverb -mahāvāhanam -mahāvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria