Declension table of ?mahāvaṭūriṇī

Deva

FeminineSingularDualPlural
Nominativemahāvaṭūriṇī mahāvaṭūriṇyau mahāvaṭūriṇyaḥ
Vocativemahāvaṭūriṇi mahāvaṭūriṇyau mahāvaṭūriṇyaḥ
Accusativemahāvaṭūriṇīm mahāvaṭūriṇyau mahāvaṭūriṇīḥ
Instrumentalmahāvaṭūriṇyā mahāvaṭūriṇībhyām mahāvaṭūriṇībhiḥ
Dativemahāvaṭūriṇyai mahāvaṭūriṇībhyām mahāvaṭūriṇībhyaḥ
Ablativemahāvaṭūriṇyāḥ mahāvaṭūriṇībhyām mahāvaṭūriṇībhyaḥ
Genitivemahāvaṭūriṇyāḥ mahāvaṭūriṇyoḥ mahāvaṭūriṇīnām
Locativemahāvaṭūriṇyām mahāvaṭūriṇyoḥ mahāvaṭūriṇīṣu

Compound mahāvaṭūriṇi - mahāvaṭūriṇī -

Adverb -mahāvaṭūriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria