Declension table of ?mahāvaṇij

Deva

MasculineSingularDualPlural
Nominativemahāvaṇik mahāvaṇijau mahāvaṇijaḥ
Vocativemahāvaṇik mahāvaṇijau mahāvaṇijaḥ
Accusativemahāvaṇijam mahāvaṇijau mahāvaṇijaḥ
Instrumentalmahāvaṇijā mahāvaṇigbhyām mahāvaṇigbhiḥ
Dativemahāvaṇije mahāvaṇigbhyām mahāvaṇigbhyaḥ
Ablativemahāvaṇijaḥ mahāvaṇigbhyām mahāvaṇigbhyaḥ
Genitivemahāvaṇijaḥ mahāvaṇijoḥ mahāvaṇijām
Locativemahāvaṇiji mahāvaṇijoḥ mahāvaṇikṣu

Compound mahāvaṇik -

Adverb -mahāvaṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria