Declension table of ?mahāvaṃśya

Deva

MasculineSingularDualPlural
Nominativemahāvaṃśyaḥ mahāvaṃśyau mahāvaṃśyāḥ
Vocativemahāvaṃśya mahāvaṃśyau mahāvaṃśyāḥ
Accusativemahāvaṃśyam mahāvaṃśyau mahāvaṃśyān
Instrumentalmahāvaṃśyena mahāvaṃśyābhyām mahāvaṃśyaiḥ mahāvaṃśyebhiḥ
Dativemahāvaṃśyāya mahāvaṃśyābhyām mahāvaṃśyebhyaḥ
Ablativemahāvaṃśyāt mahāvaṃśyābhyām mahāvaṃśyebhyaḥ
Genitivemahāvaṃśyasya mahāvaṃśyayoḥ mahāvaṃśyānām
Locativemahāvaṃśye mahāvaṃśyayoḥ mahāvaṃśyeṣu

Compound mahāvaṃśya -

Adverb -mahāvaṃśyam -mahāvaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria