Declension table of ?mahāvaṃśā

Deva

FeminineSingularDualPlural
Nominativemahāvaṃśā mahāvaṃśe mahāvaṃśāḥ
Vocativemahāvaṃśe mahāvaṃśe mahāvaṃśāḥ
Accusativemahāvaṃśām mahāvaṃśe mahāvaṃśāḥ
Instrumentalmahāvaṃśayā mahāvaṃśābhyām mahāvaṃśābhiḥ
Dativemahāvaṃśāyai mahāvaṃśābhyām mahāvaṃśābhyaḥ
Ablativemahāvaṃśāyāḥ mahāvaṃśābhyām mahāvaṃśābhyaḥ
Genitivemahāvaṃśāyāḥ mahāvaṃśayoḥ mahāvaṃśānām
Locativemahāvaṃśāyām mahāvaṃśayoḥ mahāvaṃśāsu

Adverb -mahāvaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria