Declension table of mahāvaṃśa

Deva

NeuterSingularDualPlural
Nominativemahāvaṃśam mahāvaṃśe mahāvaṃśāni
Vocativemahāvaṃśa mahāvaṃśe mahāvaṃśāni
Accusativemahāvaṃśam mahāvaṃśe mahāvaṃśāni
Instrumentalmahāvaṃśena mahāvaṃśābhyām mahāvaṃśaiḥ
Dativemahāvaṃśāya mahāvaṃśābhyām mahāvaṃśebhyaḥ
Ablativemahāvaṃśāt mahāvaṃśābhyām mahāvaṃśebhyaḥ
Genitivemahāvaṃśasya mahāvaṃśayoḥ mahāvaṃśānām
Locativemahāvaṃśe mahāvaṃśayoḥ mahāvaṃśeṣu

Compound mahāvaṃśa -

Adverb -mahāvaṃśam -mahāvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria