Declension table of mahāvaṃśa

Deva

MasculineSingularDualPlural
Nominativemahāvaṃśaḥ mahāvaṃśau mahāvaṃśāḥ
Vocativemahāvaṃśa mahāvaṃśau mahāvaṃśāḥ
Accusativemahāvaṃśam mahāvaṃśau mahāvaṃśān
Instrumentalmahāvaṃśena mahāvaṃśābhyām mahāvaṃśaiḥ mahāvaṃśebhiḥ
Dativemahāvaṃśāya mahāvaṃśābhyām mahāvaṃśebhyaḥ
Ablativemahāvaṃśāt mahāvaṃśābhyām mahāvaṃśebhyaḥ
Genitivemahāvaṃśasya mahāvaṃśayoḥ mahāvaṃśānām
Locativemahāvaṃśe mahāvaṃśayoḥ mahāvaṃśeṣu

Compound mahāvaṃśa -

Adverb -mahāvaṃśam -mahāvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria