Declension table of ?mahāvṛkṣakṣīra

Deva

MasculineSingularDualPlural
Nominativemahāvṛkṣakṣīraḥ mahāvṛkṣakṣīrau mahāvṛkṣakṣīrāḥ
Vocativemahāvṛkṣakṣīra mahāvṛkṣakṣīrau mahāvṛkṣakṣīrāḥ
Accusativemahāvṛkṣakṣīram mahāvṛkṣakṣīrau mahāvṛkṣakṣīrān
Instrumentalmahāvṛkṣakṣīreṇa mahāvṛkṣakṣīrābhyām mahāvṛkṣakṣīraiḥ mahāvṛkṣakṣīrebhiḥ
Dativemahāvṛkṣakṣīrāya mahāvṛkṣakṣīrābhyām mahāvṛkṣakṣīrebhyaḥ
Ablativemahāvṛkṣakṣīrāt mahāvṛkṣakṣīrābhyām mahāvṛkṣakṣīrebhyaḥ
Genitivemahāvṛkṣakṣīrasya mahāvṛkṣakṣīrayoḥ mahāvṛkṣakṣīrāṇām
Locativemahāvṛkṣakṣīre mahāvṛkṣakṣīrayoḥ mahāvṛkṣakṣīreṣu

Compound mahāvṛkṣakṣīra -

Adverb -mahāvṛkṣakṣīram -mahāvṛkṣakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria