Declension table of ?mahāvṛkṣagalaskandha

Deva

NeuterSingularDualPlural
Nominativemahāvṛkṣagalaskandham mahāvṛkṣagalaskandhe mahāvṛkṣagalaskandhāni
Vocativemahāvṛkṣagalaskandha mahāvṛkṣagalaskandhe mahāvṛkṣagalaskandhāni
Accusativemahāvṛkṣagalaskandham mahāvṛkṣagalaskandhe mahāvṛkṣagalaskandhāni
Instrumentalmahāvṛkṣagalaskandhena mahāvṛkṣagalaskandhābhyām mahāvṛkṣagalaskandhaiḥ
Dativemahāvṛkṣagalaskandhāya mahāvṛkṣagalaskandhābhyām mahāvṛkṣagalaskandhebhyaḥ
Ablativemahāvṛkṣagalaskandhāt mahāvṛkṣagalaskandhābhyām mahāvṛkṣagalaskandhebhyaḥ
Genitivemahāvṛkṣagalaskandhasya mahāvṛkṣagalaskandhayoḥ mahāvṛkṣagalaskandhānām
Locativemahāvṛkṣagalaskandhe mahāvṛkṣagalaskandhayoḥ mahāvṛkṣagalaskandheṣu

Compound mahāvṛkṣagalaskandha -

Adverb -mahāvṛkṣagalaskandham -mahāvṛkṣagalaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria