Declension table of ?mahāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativemahāvṛkṣaḥ mahāvṛkṣau mahāvṛkṣāḥ
Vocativemahāvṛkṣa mahāvṛkṣau mahāvṛkṣāḥ
Accusativemahāvṛkṣam mahāvṛkṣau mahāvṛkṣān
Instrumentalmahāvṛkṣeṇa mahāvṛkṣābhyām mahāvṛkṣaiḥ mahāvṛkṣebhiḥ
Dativemahāvṛkṣāya mahāvṛkṣābhyām mahāvṛkṣebhyaḥ
Ablativemahāvṛkṣāt mahāvṛkṣābhyām mahāvṛkṣebhyaḥ
Genitivemahāvṛkṣasya mahāvṛkṣayoḥ mahāvṛkṣāṇām
Locativemahāvṛkṣe mahāvṛkṣayoḥ mahāvṛkṣeṣu

Compound mahāvṛkṣa -

Adverb -mahāvṛkṣam -mahāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria