Declension table of ?mahāvṛddhā

Deva

FeminineSingularDualPlural
Nominativemahāvṛddhā mahāvṛddhe mahāvṛddhāḥ
Vocativemahāvṛddhe mahāvṛddhe mahāvṛddhāḥ
Accusativemahāvṛddhām mahāvṛddhe mahāvṛddhāḥ
Instrumentalmahāvṛddhayā mahāvṛddhābhyām mahāvṛddhābhiḥ
Dativemahāvṛddhāyai mahāvṛddhābhyām mahāvṛddhābhyaḥ
Ablativemahāvṛddhāyāḥ mahāvṛddhābhyām mahāvṛddhābhyaḥ
Genitivemahāvṛddhāyāḥ mahāvṛddhayoḥ mahāvṛddhānām
Locativemahāvṛddhāyām mahāvṛddhayoḥ mahāvṛddhāsu

Adverb -mahāvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria