Declension table of ?mahāvṛddha

Deva

NeuterSingularDualPlural
Nominativemahāvṛddham mahāvṛddhe mahāvṛddhāni
Vocativemahāvṛddha mahāvṛddhe mahāvṛddhāni
Accusativemahāvṛddham mahāvṛddhe mahāvṛddhāni
Instrumentalmahāvṛddhena mahāvṛddhābhyām mahāvṛddhaiḥ
Dativemahāvṛddhāya mahāvṛddhābhyām mahāvṛddhebhyaḥ
Ablativemahāvṛddhāt mahāvṛddhābhyām mahāvṛddhebhyaḥ
Genitivemahāvṛddhasya mahāvṛddhayoḥ mahāvṛddhānām
Locativemahāvṛddhe mahāvṛddhayoḥ mahāvṛddheṣu

Compound mahāvṛddha -

Adverb -mahāvṛddham -mahāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria