Declension table of ?mahāvṛṣa

Deva

MasculineSingularDualPlural
Nominativemahāvṛṣaḥ mahāvṛṣau mahāvṛṣāḥ
Vocativemahāvṛṣa mahāvṛṣau mahāvṛṣāḥ
Accusativemahāvṛṣam mahāvṛṣau mahāvṛṣān
Instrumentalmahāvṛṣeṇa mahāvṛṣābhyām mahāvṛṣaiḥ mahāvṛṣebhiḥ
Dativemahāvṛṣāya mahāvṛṣābhyām mahāvṛṣebhyaḥ
Ablativemahāvṛṣāt mahāvṛṣābhyām mahāvṛṣebhyaḥ
Genitivemahāvṛṣasya mahāvṛṣayoḥ mahāvṛṣāṇām
Locativemahāvṛṣe mahāvṛṣayoḥ mahāvṛṣeṣu

Compound mahāvṛṣa -

Adverb -mahāvṛṣam -mahāvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria