Declension table of ?mahātyayatyayika

Deva

MasculineSingularDualPlural
Nominativemahātyayatyayikaḥ mahātyayatyayikau mahātyayatyayikāḥ
Vocativemahātyayatyayika mahātyayatyayikau mahātyayatyayikāḥ
Accusativemahātyayatyayikam mahātyayatyayikau mahātyayatyayikān
Instrumentalmahātyayatyayikena mahātyayatyayikābhyām mahātyayatyayikaiḥ mahātyayatyayikebhiḥ
Dativemahātyayatyayikāya mahātyayatyayikābhyām mahātyayatyayikebhyaḥ
Ablativemahātyayatyayikāt mahātyayatyayikābhyām mahātyayatyayikebhyaḥ
Genitivemahātyayatyayikasya mahātyayatyayikayoḥ mahātyayatyayikānām
Locativemahātyayatyayike mahātyayatyayikayoḥ mahātyayatyayikeṣu

Compound mahātyayatyayika -

Adverb -mahātyayatyayikam -mahātyayatyayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria