Declension table of ?mahātyāgamayā

Deva

FeminineSingularDualPlural
Nominativemahātyāgamayā mahātyāgamaye mahātyāgamayāḥ
Vocativemahātyāgamaye mahātyāgamaye mahātyāgamayāḥ
Accusativemahātyāgamayām mahātyāgamaye mahātyāgamayāḥ
Instrumentalmahātyāgamayayā mahātyāgamayābhyām mahātyāgamayābhiḥ
Dativemahātyāgamayāyai mahātyāgamayābhyām mahātyāgamayābhyaḥ
Ablativemahātyāgamayāyāḥ mahātyāgamayābhyām mahātyāgamayābhyaḥ
Genitivemahātyāgamayāyāḥ mahātyāgamayayoḥ mahātyāgamayānām
Locativemahātyāgamayāyām mahātyāgamayayoḥ mahātyāgamayāsu

Adverb -mahātyāgamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria