Declension table of ?mahātyāgamaya

Deva

NeuterSingularDualPlural
Nominativemahātyāgamayam mahātyāgamaye mahātyāgamayāni
Vocativemahātyāgamaya mahātyāgamaye mahātyāgamayāni
Accusativemahātyāgamayam mahātyāgamaye mahātyāgamayāni
Instrumentalmahātyāgamayena mahātyāgamayābhyām mahātyāgamayaiḥ
Dativemahātyāgamayāya mahātyāgamayābhyām mahātyāgamayebhyaḥ
Ablativemahātyāgamayāt mahātyāgamayābhyām mahātyāgamayebhyaḥ
Genitivemahātyāgamayasya mahātyāgamayayoḥ mahātyāgamayānām
Locativemahātyāgamaye mahātyāgamayayoḥ mahātyāgamayeṣu

Compound mahātyāgamaya -

Adverb -mahātyāgamayam -mahātyāgamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria