Declension table of ?mahātyāgamaya

Deva

MasculineSingularDualPlural
Nominativemahātyāgamayaḥ mahātyāgamayau mahātyāgamayāḥ
Vocativemahātyāgamaya mahātyāgamayau mahātyāgamayāḥ
Accusativemahātyāgamayam mahātyāgamayau mahātyāgamayān
Instrumentalmahātyāgamayena mahātyāgamayābhyām mahātyāgamayaiḥ mahātyāgamayebhiḥ
Dativemahātyāgamayāya mahātyāgamayābhyām mahātyāgamayebhyaḥ
Ablativemahātyāgamayāt mahātyāgamayābhyām mahātyāgamayebhyaḥ
Genitivemahātyāgamayasya mahātyāgamayayoḥ mahātyāgamayānām
Locativemahātyāgamaye mahātyāgamayayoḥ mahātyāgamayeṣu

Compound mahātyāgamaya -

Adverb -mahātyāgamayam -mahātyāgamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria