Declension table of ?mahātyāgacitta

Deva

NeuterSingularDualPlural
Nominativemahātyāgacittam mahātyāgacitte mahātyāgacittāni
Vocativemahātyāgacitta mahātyāgacitte mahātyāgacittāni
Accusativemahātyāgacittam mahātyāgacitte mahātyāgacittāni
Instrumentalmahātyāgacittena mahātyāgacittābhyām mahātyāgacittaiḥ
Dativemahātyāgacittāya mahātyāgacittābhyām mahātyāgacittebhyaḥ
Ablativemahātyāgacittāt mahātyāgacittābhyām mahātyāgacittebhyaḥ
Genitivemahātyāgacittasya mahātyāgacittayoḥ mahātyāgacittānām
Locativemahātyāgacitte mahātyāgacittayoḥ mahātyāgacitteṣu

Compound mahātyāgacitta -

Adverb -mahātyāgacittam -mahātyāgacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria