Declension table of ?mahātyāgā

Deva

FeminineSingularDualPlural
Nominativemahātyāgā mahātyāge mahātyāgāḥ
Vocativemahātyāge mahātyāge mahātyāgāḥ
Accusativemahātyāgām mahātyāge mahātyāgāḥ
Instrumentalmahātyāgayā mahātyāgābhyām mahātyāgābhiḥ
Dativemahātyāgāyai mahātyāgābhyām mahātyāgābhyaḥ
Ablativemahātyāgāyāḥ mahātyāgābhyām mahātyāgābhyaḥ
Genitivemahātyāgāyāḥ mahātyāgayoḥ mahātyāgānām
Locativemahātyāgāyām mahātyāgayoḥ mahātyāgāsu

Adverb -mahātyāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria