Declension table of ?mahātyāga

Deva

NeuterSingularDualPlural
Nominativemahātyāgam mahātyāge mahātyāgāni
Vocativemahātyāga mahātyāge mahātyāgāni
Accusativemahātyāgam mahātyāge mahātyāgāni
Instrumentalmahātyāgena mahātyāgābhyām mahātyāgaiḥ
Dativemahātyāgāya mahātyāgābhyām mahātyāgebhyaḥ
Ablativemahātyāgāt mahātyāgābhyām mahātyāgebhyaḥ
Genitivemahātyāgasya mahātyāgayoḥ mahātyāgānām
Locativemahātyāge mahātyāgayoḥ mahātyāgeṣu

Compound mahātyāga -

Adverb -mahātyāgam -mahātyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria