Declension table of ?mahātyāga

Deva

MasculineSingularDualPlural
Nominativemahātyāgaḥ mahātyāgau mahātyāgāḥ
Vocativemahātyāga mahātyāgau mahātyāgāḥ
Accusativemahātyāgam mahātyāgau mahātyāgān
Instrumentalmahātyāgena mahātyāgābhyām mahātyāgaiḥ mahātyāgebhiḥ
Dativemahātyāgāya mahātyāgābhyām mahātyāgebhyaḥ
Ablativemahātyāgāt mahātyāgābhyām mahātyāgebhyaḥ
Genitivemahātyāgasya mahātyāgayoḥ mahātyāgānām
Locativemahātyāge mahātyāgayoḥ mahātyāgeṣu

Compound mahātyāga -

Adverb -mahātyāgam -mahātyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria