Declension table of ?mahātriśūla

Deva

NeuterSingularDualPlural
Nominativemahātriśūlam mahātriśūle mahātriśūlāni
Vocativemahātriśūla mahātriśūle mahātriśūlāni
Accusativemahātriśūlam mahātriśūle mahātriśūlāni
Instrumentalmahātriśūlena mahātriśūlābhyām mahātriśūlaiḥ
Dativemahātriśūlāya mahātriśūlābhyām mahātriśūlebhyaḥ
Ablativemahātriśūlāt mahātriśūlābhyām mahātriśūlebhyaḥ
Genitivemahātriśūlasya mahātriśūlayoḥ mahātriśūlānām
Locativemahātriśūle mahātriśūlayoḥ mahātriśūleṣu

Compound mahātriśūla -

Adverb -mahātriśūlam -mahātriśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria