Declension table of ?mahātripurasundarītāpanīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativemahātripurasundarītāpanīyopaniṣat mahātripurasundarītāpanīyopaniṣadau mahātripurasundarītāpanīyopaniṣadaḥ
Vocativemahātripurasundarītāpanīyopaniṣat mahātripurasundarītāpanīyopaniṣadau mahātripurasundarītāpanīyopaniṣadaḥ
Accusativemahātripurasundarītāpanīyopaniṣadam mahātripurasundarītāpanīyopaniṣadau mahātripurasundarītāpanīyopaniṣadaḥ
Instrumentalmahātripurasundarītāpanīyopaniṣadā mahātripurasundarītāpanīyopaniṣadbhyām mahātripurasundarītāpanīyopaniṣadbhiḥ
Dativemahātripurasundarītāpanīyopaniṣade mahātripurasundarītāpanīyopaniṣadbhyām mahātripurasundarītāpanīyopaniṣadbhyaḥ
Ablativemahātripurasundarītāpanīyopaniṣadaḥ mahātripurasundarītāpanīyopaniṣadbhyām mahātripurasundarītāpanīyopaniṣadbhyaḥ
Genitivemahātripurasundarītāpanīyopaniṣadaḥ mahātripurasundarītāpanīyopaniṣadoḥ mahātripurasundarītāpanīyopaniṣadām
Locativemahātripurasundarītāpanīyopaniṣadi mahātripurasundarītāpanīyopaniṣadoḥ mahātripurasundarītāpanīyopaniṣatsu

Compound mahātripurasundarītāpanīyopaniṣat -

Adverb -mahātripurasundarītāpanīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria