Declension table of ?mahātripurasundarīmantranāmasahasra

Deva

NeuterSingularDualPlural
Nominativemahātripurasundarīmantranāmasahasram mahātripurasundarīmantranāmasahasre mahātripurasundarīmantranāmasahasrāṇi
Vocativemahātripurasundarīmantranāmasahasra mahātripurasundarīmantranāmasahasre mahātripurasundarīmantranāmasahasrāṇi
Accusativemahātripurasundarīmantranāmasahasram mahātripurasundarīmantranāmasahasre mahātripurasundarīmantranāmasahasrāṇi
Instrumentalmahātripurasundarīmantranāmasahasreṇa mahātripurasundarīmantranāmasahasrābhyām mahātripurasundarīmantranāmasahasraiḥ
Dativemahātripurasundarīmantranāmasahasrāya mahātripurasundarīmantranāmasahasrābhyām mahātripurasundarīmantranāmasahasrebhyaḥ
Ablativemahātripurasundarīmantranāmasahasrāt mahātripurasundarīmantranāmasahasrābhyām mahātripurasundarīmantranāmasahasrebhyaḥ
Genitivemahātripurasundarīmantranāmasahasrasya mahātripurasundarīmantranāmasahasrayoḥ mahātripurasundarīmantranāmasahasrāṇām
Locativemahātripurasundarīmantranāmasahasre mahātripurasundarīmantranāmasahasrayoḥ mahātripurasundarīmantranāmasahasreṣu

Compound mahātripurasundarīmantranāmasahasra -

Adverb -mahātripurasundarīmantranāmasahasram -mahātripurasundarīmantranāmasahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria