Declension table of mahātmya

Deva

NeuterSingularDualPlural
Nominativemahātmyam mahātmye mahātmyāni
Vocativemahātmya mahātmye mahātmyāni
Accusativemahātmyam mahātmye mahātmyāni
Instrumentalmahātmyena mahātmyābhyām mahātmyaiḥ
Dativemahātmyāya mahātmyābhyām mahātmyebhyaḥ
Ablativemahātmyāt mahātmyābhyām mahātmyebhyaḥ
Genitivemahātmyasya mahātmyayoḥ mahātmyānām
Locativemahātmye mahātmyayoḥ mahātmyeṣu

Compound mahātmya -

Adverb -mahātmyam -mahātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria