Declension table of ?mahātmavat

Deva

MasculineSingularDualPlural
Nominativemahātmavān mahātmavantau mahātmavantaḥ
Vocativemahātmavan mahātmavantau mahātmavantaḥ
Accusativemahātmavantam mahātmavantau mahātmavataḥ
Instrumentalmahātmavatā mahātmavadbhyām mahātmavadbhiḥ
Dativemahātmavate mahātmavadbhyām mahātmavadbhyaḥ
Ablativemahātmavataḥ mahātmavadbhyām mahātmavadbhyaḥ
Genitivemahātmavataḥ mahātmavatoḥ mahātmavatām
Locativemahātmavati mahātmavatoḥ mahātmavatsu

Compound mahātmavat -

Adverb -mahātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria