Declension table of ?mahātikta

Deva

MasculineSingularDualPlural
Nominativemahātiktaḥ mahātiktau mahātiktāḥ
Vocativemahātikta mahātiktau mahātiktāḥ
Accusativemahātiktam mahātiktau mahātiktān
Instrumentalmahātiktena mahātiktābhyām mahātiktaiḥ mahātiktebhiḥ
Dativemahātiktāya mahātiktābhyām mahātiktebhyaḥ
Ablativemahātiktāt mahātiktābhyām mahātiktebhyaḥ
Genitivemahātiktasya mahātiktayoḥ mahātiktānām
Locativemahātikte mahātiktayoḥ mahātikteṣu

Compound mahātikta -

Adverb -mahātiktam -mahātiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria