Declension table of ?mahātīkṣṇā

Deva

FeminineSingularDualPlural
Nominativemahātīkṣṇā mahātīkṣṇe mahātīkṣṇāḥ
Vocativemahātīkṣṇe mahātīkṣṇe mahātīkṣṇāḥ
Accusativemahātīkṣṇām mahātīkṣṇe mahātīkṣṇāḥ
Instrumentalmahātīkṣṇayā mahātīkṣṇābhyām mahātīkṣṇābhiḥ
Dativemahātīkṣṇāyai mahātīkṣṇābhyām mahātīkṣṇābhyaḥ
Ablativemahātīkṣṇāyāḥ mahātīkṣṇābhyām mahātīkṣṇābhyaḥ
Genitivemahātīkṣṇāyāḥ mahātīkṣṇayoḥ mahātīkṣṇānām
Locativemahātīkṣṇāyām mahātīkṣṇayoḥ mahātīkṣṇāsu

Adverb -mahātīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria