Declension table of ?mahātīkṣṇa

Deva

NeuterSingularDualPlural
Nominativemahātīkṣṇam mahātīkṣṇe mahātīkṣṇāni
Vocativemahātīkṣṇa mahātīkṣṇe mahātīkṣṇāni
Accusativemahātīkṣṇam mahātīkṣṇe mahātīkṣṇāni
Instrumentalmahātīkṣṇena mahātīkṣṇābhyām mahātīkṣṇaiḥ
Dativemahātīkṣṇāya mahātīkṣṇābhyām mahātīkṣṇebhyaḥ
Ablativemahātīkṣṇāt mahātīkṣṇābhyām mahātīkṣṇebhyaḥ
Genitivemahātīkṣṇasya mahātīkṣṇayoḥ mahātīkṣṇānām
Locativemahātīkṣṇe mahātīkṣṇayoḥ mahātīkṣṇeṣu

Compound mahātīkṣṇa -

Adverb -mahātīkṣṇam -mahātīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria