Declension table of ?mahātejogarbha

Deva

MasculineSingularDualPlural
Nominativemahātejogarbhaḥ mahātejogarbhau mahātejogarbhāḥ
Vocativemahātejogarbha mahātejogarbhau mahātejogarbhāḥ
Accusativemahātejogarbham mahātejogarbhau mahātejogarbhān
Instrumentalmahātejogarbheṇa mahātejogarbhābhyām mahātejogarbhaiḥ mahātejogarbhebhiḥ
Dativemahātejogarbhāya mahātejogarbhābhyām mahātejogarbhebhyaḥ
Ablativemahātejogarbhāt mahātejogarbhābhyām mahātejogarbhebhyaḥ
Genitivemahātejogarbhasya mahātejogarbhayoḥ mahātejogarbhāṇām
Locativemahātejogarbhe mahātejogarbhayoḥ mahātejogarbheṣu

Compound mahātejogarbha -

Adverb -mahātejogarbham -mahātejogarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria