Declension table of mahātattva

Deva

NeuterSingularDualPlural
Nominativemahātattvam mahātattve mahātattvāni
Vocativemahātattva mahātattve mahātattvāni
Accusativemahātattvam mahātattve mahātattvāni
Instrumentalmahātattvena mahātattvābhyām mahātattvaiḥ
Dativemahātattvāya mahātattvābhyām mahātattvebhyaḥ
Ablativemahātattvāt mahātattvābhyām mahātattvebhyaḥ
Genitivemahātattvasya mahātattvayoḥ mahātattvānām
Locativemahātattve mahātattvayoḥ mahātattveṣu

Compound mahātattva -

Adverb -mahātattvam -mahātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria