Declension table of ?mahātapasā

Deva

FeminineSingularDualPlural
Nominativemahātapasā mahātapase mahātapasāḥ
Vocativemahātapase mahātapase mahātapasāḥ
Accusativemahātapasām mahātapase mahātapasāḥ
Instrumentalmahātapasayā mahātapasābhyām mahātapasābhiḥ
Dativemahātapasāyai mahātapasābhyām mahātapasābhyaḥ
Ablativemahātapasāyāḥ mahātapasābhyām mahātapasābhyaḥ
Genitivemahātapasāyāḥ mahātapasayoḥ mahātapasānām
Locativemahātapasāyām mahātapasayoḥ mahātapasāsu

Adverb -mahātapasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria