Declension table of ?mahātapa

Deva

NeuterSingularDualPlural
Nominativemahātapam mahātape mahātapāni
Vocativemahātapa mahātape mahātapāni
Accusativemahātapam mahātape mahātapāni
Instrumentalmahātapena mahātapābhyām mahātapaiḥ
Dativemahātapāya mahātapābhyām mahātapebhyaḥ
Ablativemahātapāt mahātapābhyām mahātapebhyaḥ
Genitivemahātapasya mahātapayoḥ mahātapānām
Locativemahātape mahātapayoḥ mahātapeṣu

Compound mahātapa -

Adverb -mahātapam -mahātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria