Declension table of ?mahātapa

Deva

MasculineSingularDualPlural
Nominativemahātapaḥ mahātapau mahātapāḥ
Vocativemahātapa mahātapau mahātapāḥ
Accusativemahātapam mahātapau mahātapān
Instrumentalmahātapena mahātapābhyām mahātapaiḥ mahātapebhiḥ
Dativemahātapāya mahātapābhyām mahātapebhyaḥ
Ablativemahātapāt mahātapābhyām mahātapebhyaḥ
Genitivemahātapasya mahātapayoḥ mahātapānām
Locativemahātape mahātapayoḥ mahātapeṣu

Compound mahātapa -

Adverb -mahātapam -mahātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria