Declension table of mahātala

Deva

NeuterSingularDualPlural
Nominativemahātalam mahātale mahātalāni
Vocativemahātala mahātale mahātalāni
Accusativemahātalam mahātale mahātalāni
Instrumentalmahātalena mahātalābhyām mahātalaiḥ
Dativemahātalāya mahātalābhyām mahātalebhyaḥ
Ablativemahātalāt mahātalābhyām mahātalebhyaḥ
Genitivemahātalasya mahātalayoḥ mahātalānām
Locativemahātale mahātalayoḥ mahātaleṣu

Compound mahātala -

Adverb -mahātalam -mahātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria