Declension table of ?mahātālī

Deva

FeminineSingularDualPlural
Nominativemahātālī mahātālyau mahātālyaḥ
Vocativemahātāli mahātālyau mahātālyaḥ
Accusativemahātālīm mahātālyau mahātālīḥ
Instrumentalmahātālyā mahātālībhyām mahātālībhiḥ
Dativemahātālyai mahātālībhyām mahātālībhyaḥ
Ablativemahātālyāḥ mahātālībhyām mahātālībhyaḥ
Genitivemahātālyāḥ mahātālyoḥ mahātālīnām
Locativemahātālyām mahātālyoḥ mahātālīṣu

Compound mahātāli - mahātālī -

Adverb -mahātāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria