Declension table of ?mahāsvana

Deva

NeuterSingularDualPlural
Nominativemahāsvanam mahāsvane mahāsvanāni
Vocativemahāsvana mahāsvane mahāsvanāni
Accusativemahāsvanam mahāsvane mahāsvanāni
Instrumentalmahāsvanena mahāsvanābhyām mahāsvanaiḥ
Dativemahāsvanāya mahāsvanābhyām mahāsvanebhyaḥ
Ablativemahāsvanāt mahāsvanābhyām mahāsvanebhyaḥ
Genitivemahāsvanasya mahāsvanayoḥ mahāsvanānām
Locativemahāsvane mahāsvanayoḥ mahāsvaneṣu

Compound mahāsvana -

Adverb -mahāsvanam -mahāsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria