Declension table of ?mahāsvana

Deva

MasculineSingularDualPlural
Nominativemahāsvanaḥ mahāsvanau mahāsvanāḥ
Vocativemahāsvana mahāsvanau mahāsvanāḥ
Accusativemahāsvanam mahāsvanau mahāsvanān
Instrumentalmahāsvanena mahāsvanābhyām mahāsvanaiḥ mahāsvanebhiḥ
Dativemahāsvanāya mahāsvanābhyām mahāsvanebhyaḥ
Ablativemahāsvanāt mahāsvanābhyām mahāsvanebhyaḥ
Genitivemahāsvanasya mahāsvanayoḥ mahāsvanānām
Locativemahāsvane mahāsvanayoḥ mahāsvaneṣu

Compound mahāsvana -

Adverb -mahāsvanam -mahāsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria