Declension table of ?mahāsūta

Deva

MasculineSingularDualPlural
Nominativemahāsūtaḥ mahāsūtau mahāsūtāḥ
Vocativemahāsūta mahāsūtau mahāsūtāḥ
Accusativemahāsūtam mahāsūtau mahāsūtān
Instrumentalmahāsūtena mahāsūtābhyām mahāsūtaiḥ mahāsūtebhiḥ
Dativemahāsūtāya mahāsūtābhyām mahāsūtebhyaḥ
Ablativemahāsūtāt mahāsūtābhyām mahāsūtebhyaḥ
Genitivemahāsūtasya mahāsūtayoḥ mahāsūtānām
Locativemahāsūte mahāsūtayoḥ mahāsūteṣu

Compound mahāsūta -

Adverb -mahāsūtam -mahāsūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria