Declension table of ?mahāsūkta

Deva

MasculineSingularDualPlural
Nominativemahāsūktaḥ mahāsūktau mahāsūktāḥ
Vocativemahāsūkta mahāsūktau mahāsūktāḥ
Accusativemahāsūktam mahāsūktau mahāsūktān
Instrumentalmahāsūktena mahāsūktābhyām mahāsūktaiḥ mahāsūktebhiḥ
Dativemahāsūktāya mahāsūktābhyām mahāsūktebhyaḥ
Ablativemahāsūktāt mahāsūktābhyām mahāsūktebhyaḥ
Genitivemahāsūktasya mahāsūktayoḥ mahāsūktānām
Locativemahāsūkte mahāsūktayoḥ mahāsūkteṣu

Compound mahāsūkta -

Adverb -mahāsūktam -mahāsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria