Declension table of ?mahāsūkṣma

Deva

NeuterSingularDualPlural
Nominativemahāsūkṣmam mahāsūkṣme mahāsūkṣmāṇi
Vocativemahāsūkṣma mahāsūkṣme mahāsūkṣmāṇi
Accusativemahāsūkṣmam mahāsūkṣme mahāsūkṣmāṇi
Instrumentalmahāsūkṣmeṇa mahāsūkṣmābhyām mahāsūkṣmaiḥ
Dativemahāsūkṣmāya mahāsūkṣmābhyām mahāsūkṣmebhyaḥ
Ablativemahāsūkṣmāt mahāsūkṣmābhyām mahāsūkṣmebhyaḥ
Genitivemahāsūkṣmasya mahāsūkṣmayoḥ mahāsūkṣmāṇām
Locativemahāsūkṣme mahāsūkṣmayoḥ mahāsūkṣmeṣu

Compound mahāsūkṣma -

Adverb -mahāsūkṣmam -mahāsūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria