Declension table of ?mahāsūkṣma

Deva

MasculineSingularDualPlural
Nominativemahāsūkṣmaḥ mahāsūkṣmau mahāsūkṣmāḥ
Vocativemahāsūkṣma mahāsūkṣmau mahāsūkṣmāḥ
Accusativemahāsūkṣmam mahāsūkṣmau mahāsūkṣmān
Instrumentalmahāsūkṣmeṇa mahāsūkṣmābhyām mahāsūkṣmaiḥ mahāsūkṣmebhiḥ
Dativemahāsūkṣmāya mahāsūkṣmābhyām mahāsūkṣmebhyaḥ
Ablativemahāsūkṣmāt mahāsūkṣmābhyām mahāsūkṣmebhyaḥ
Genitivemahāsūkṣmasya mahāsūkṣmayoḥ mahāsūkṣmāṇām
Locativemahāsūkṣme mahāsūkṣmayoḥ mahāsūkṣmeṣu

Compound mahāsūkṣma -

Adverb -mahāsūkṣmam -mahāsūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria