Declension table of ?mahāsuparṇa

Deva

MasculineSingularDualPlural
Nominativemahāsuparṇaḥ mahāsuparṇau mahāsuparṇāḥ
Vocativemahāsuparṇa mahāsuparṇau mahāsuparṇāḥ
Accusativemahāsuparṇam mahāsuparṇau mahāsuparṇān
Instrumentalmahāsuparṇena mahāsuparṇābhyām mahāsuparṇaiḥ mahāsuparṇebhiḥ
Dativemahāsuparṇāya mahāsuparṇābhyām mahāsuparṇebhyaḥ
Ablativemahāsuparṇāt mahāsuparṇābhyām mahāsuparṇebhyaḥ
Genitivemahāsuparṇasya mahāsuparṇayoḥ mahāsuparṇānām
Locativemahāsuparṇe mahāsuparṇayoḥ mahāsuparṇeṣu

Compound mahāsuparṇa -

Adverb -mahāsuparṇam -mahāsuparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria