Declension table of ?mahāsukha

Deva

NeuterSingularDualPlural
Nominativemahāsukham mahāsukhe mahāsukhāni
Vocativemahāsukha mahāsukhe mahāsukhāni
Accusativemahāsukham mahāsukhe mahāsukhāni
Instrumentalmahāsukhena mahāsukhābhyām mahāsukhaiḥ
Dativemahāsukhāya mahāsukhābhyām mahāsukhebhyaḥ
Ablativemahāsukhāt mahāsukhābhyām mahāsukhebhyaḥ
Genitivemahāsukhasya mahāsukhayoḥ mahāsukhānām
Locativemahāsukhe mahāsukhayoḥ mahāsukheṣu

Compound mahāsukha -

Adverb -mahāsukham -mahāsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria