Declension table of ?mahāsukha

Deva

MasculineSingularDualPlural
Nominativemahāsukhaḥ mahāsukhau mahāsukhāḥ
Vocativemahāsukha mahāsukhau mahāsukhāḥ
Accusativemahāsukham mahāsukhau mahāsukhān
Instrumentalmahāsukhena mahāsukhābhyām mahāsukhaiḥ mahāsukhebhiḥ
Dativemahāsukhāya mahāsukhābhyām mahāsukhebhyaḥ
Ablativemahāsukhāt mahāsukhābhyām mahāsukhebhyaḥ
Genitivemahāsukhasya mahāsukhayoḥ mahāsukhānām
Locativemahāsukhe mahāsukhayoḥ mahāsukheṣu

Compound mahāsukha -

Adverb -mahāsukham -mahāsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria