Declension table of ?mahāsugandhi

Deva

MasculineSingularDualPlural
Nominativemahāsugandhiḥ mahāsugandhī mahāsugandhayaḥ
Vocativemahāsugandhe mahāsugandhī mahāsugandhayaḥ
Accusativemahāsugandhim mahāsugandhī mahāsugandhīn
Instrumentalmahāsugandhinā mahāsugandhibhyām mahāsugandhibhiḥ
Dativemahāsugandhaye mahāsugandhibhyām mahāsugandhibhyaḥ
Ablativemahāsugandheḥ mahāsugandhibhyām mahāsugandhibhyaḥ
Genitivemahāsugandheḥ mahāsugandhyoḥ mahāsugandhīnām
Locativemahāsugandhau mahāsugandhyoḥ mahāsugandhiṣu

Compound mahāsugandhi -

Adverb -mahāsugandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria