Declension table of ?mahāsugandhā

Deva

FeminineSingularDualPlural
Nominativemahāsugandhā mahāsugandhe mahāsugandhāḥ
Vocativemahāsugandhe mahāsugandhe mahāsugandhāḥ
Accusativemahāsugandhām mahāsugandhe mahāsugandhāḥ
Instrumentalmahāsugandhayā mahāsugandhābhyām mahāsugandhābhiḥ
Dativemahāsugandhāyai mahāsugandhābhyām mahāsugandhābhyaḥ
Ablativemahāsugandhāyāḥ mahāsugandhābhyām mahāsugandhābhyaḥ
Genitivemahāsugandhāyāḥ mahāsugandhayoḥ mahāsugandhānām
Locativemahāsugandhāyām mahāsugandhayoḥ mahāsugandhāsu

Adverb -mahāsugandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria